Declension table of ?uttaratara

Deva

NeuterSingularDualPlural
Nominativeuttarataram uttaratare uttaratarāṇi
Vocativeuttaratara uttaratare uttaratarāṇi
Accusativeuttarataram uttaratare uttaratarāṇi
Instrumentaluttaratareṇa uttaratarābhyām uttarataraiḥ
Dativeuttaratarāya uttaratarābhyām uttaratarebhyaḥ
Ablativeuttaratarāt uttaratarābhyām uttaratarebhyaḥ
Genitiveuttaratarasya uttaratarayoḥ uttaratarāṇām
Locativeuttaratare uttaratarayoḥ uttaratareṣu

Compound uttaratara -

Adverb -uttarataram -uttaratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria