सुबन्तावली ?उत्तरतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरतरम् उत्तरतरे उत्तरतराणि
सम्बोधनम्उत्तरतर उत्तरतरे उत्तरतराणि
द्वितीयाउत्तरतरम् उत्तरतरे उत्तरतराणि
तृतीयाउत्तरतरेण उत्तरतराभ्याम् उत्तरतरैः
चतुर्थीउत्तरतराय उत्तरतराभ्याम् उत्तरतरेभ्यः
पञ्चमीउत्तरतरात् उत्तरतराभ्याम् उत्तरतरेभ्यः
षष्ठीउत्तरतरस्य उत्तरतरयोः उत्तरतराणाम्
सप्तमीउत्तरतरे उत्तरतरयोः उत्तरतरेषु

समास उत्तरतर

अव्यय ॰उत्तरतरम् ॰उत्तरतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria