Declension table of ?uttarasaktha

Deva

NeuterSingularDualPlural
Nominativeuttarasaktham uttarasakthe uttarasakthāni
Vocativeuttarasaktha uttarasakthe uttarasakthāni
Accusativeuttarasaktham uttarasakthe uttarasakthāni
Instrumentaluttarasakthena uttarasakthābhyām uttarasakthaiḥ
Dativeuttarasakthāya uttarasakthābhyām uttarasakthebhyaḥ
Ablativeuttarasakthāt uttarasakthābhyām uttarasakthebhyaḥ
Genitiveuttarasakthasya uttarasakthayoḥ uttarasakthānām
Locativeuttarasakthe uttarasakthayoḥ uttarasaktheṣu

Compound uttarasaktha -

Adverb -uttarasaktham -uttarasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria