सुबन्तावली ?उत्तरसक्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरसक्थम् उत्तरसक्थे उत्तरसक्थानि
सम्बोधनम्उत्तरसक्थ उत्तरसक्थे उत्तरसक्थानि
द्वितीयाउत्तरसक्थम् उत्तरसक्थे उत्तरसक्थानि
तृतीयाउत्तरसक्थेन उत्तरसक्थाभ्याम् उत्तरसक्थैः
चतुर्थीउत्तरसक्थाय उत्तरसक्थाभ्याम् उत्तरसक्थेभ्यः
पञ्चमीउत्तरसक्थात् उत्तरसक्थाभ्याम् उत्तरसक्थेभ्यः
षष्ठीउत्तरसक्थस्य उत्तरसक्थयोः उत्तरसक्थानाम्
सप्तमीउत्तरसक्थे उत्तरसक्थयोः उत्तरसक्थेषु

समास उत्तरसक्थ

अव्यय ॰उत्तरसक्थम् ॰उत्तरसक्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria