Declension table of ?uttarasādhaka

Deva

NeuterSingularDualPlural
Nominativeuttarasādhakam uttarasādhake uttarasādhakāni
Vocativeuttarasādhaka uttarasādhake uttarasādhakāni
Accusativeuttarasādhakam uttarasādhake uttarasādhakāni
Instrumentaluttarasādhakena uttarasādhakābhyām uttarasādhakaiḥ
Dativeuttarasādhakāya uttarasādhakābhyām uttarasādhakebhyaḥ
Ablativeuttarasādhakāt uttarasādhakābhyām uttarasādhakebhyaḥ
Genitiveuttarasādhakasya uttarasādhakayoḥ uttarasādhakānām
Locativeuttarasādhake uttarasādhakayoḥ uttarasādhakeṣu

Compound uttarasādhaka -

Adverb -uttarasādhakam -uttarasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria