सुबन्तावली ?उत्तरसाधक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरसाधकम् उत्तरसाधके उत्तरसाधकानि
सम्बोधनम्उत्तरसाधक उत्तरसाधके उत्तरसाधकानि
द्वितीयाउत्तरसाधकम् उत्तरसाधके उत्तरसाधकानि
तृतीयाउत्तरसाधकेन उत्तरसाधकाभ्याम् उत्तरसाधकैः
चतुर्थीउत्तरसाधकाय उत्तरसाधकाभ्याम् उत्तरसाधकेभ्यः
पञ्चमीउत्तरसाधकात् उत्तरसाधकाभ्याम् उत्तरसाधकेभ्यः
षष्ठीउत्तरसाधकस्य उत्तरसाधकयोः उत्तरसाधकानाम्
सप्तमीउत्तरसाधके उत्तरसाधकयोः उत्तरसाधकेषु

समास उत्तरसाधक

अव्यय ॰उत्तरसाधकम् ॰उत्तरसाधकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria