Declension table of ?uttarasādhaka

Deva

MasculineSingularDualPlural
Nominativeuttarasādhakaḥ uttarasādhakau uttarasādhakāḥ
Vocativeuttarasādhaka uttarasādhakau uttarasādhakāḥ
Accusativeuttarasādhakam uttarasādhakau uttarasādhakān
Instrumentaluttarasādhakena uttarasādhakābhyām uttarasādhakaiḥ uttarasādhakebhiḥ
Dativeuttarasādhakāya uttarasādhakābhyām uttarasādhakebhyaḥ
Ablativeuttarasādhakāt uttarasādhakābhyām uttarasādhakebhyaḥ
Genitiveuttarasādhakasya uttarasādhakayoḥ uttarasādhakānām
Locativeuttarasādhake uttarasādhakayoḥ uttarasādhakeṣu

Compound uttarasādhaka -

Adverb -uttarasādhakam -uttarasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria