सुबन्तावली ?उत्तरसाधक

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरसाधकः उत्तरसाधकौ उत्तरसाधकाः
सम्बोधनम्उत्तरसाधक उत्तरसाधकौ उत्तरसाधकाः
द्वितीयाउत्तरसाधकम् उत्तरसाधकौ उत्तरसाधकान्
तृतीयाउत्तरसाधकेन उत्तरसाधकाभ्याम् उत्तरसाधकैः उत्तरसाधकेभिः
चतुर्थीउत्तरसाधकाय उत्तरसाधकाभ्याम् उत्तरसाधकेभ्यः
पञ्चमीउत्तरसाधकात् उत्तरसाधकाभ्याम् उत्तरसाधकेभ्यः
षष्ठीउत्तरसाधकस्य उत्तरसाधकयोः उत्तरसाधकानाम्
सप्तमीउत्तरसाधके उत्तरसाधकयोः उत्तरसाधकेषु

समास उत्तरसाधक

अव्यय ॰उत्तरसाधकम् ॰उत्तरसाधकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria