Declension table of ?uttararūpa

Deva

NeuterSingularDualPlural
Nominativeuttararūpam uttararūpe uttararūpāṇi
Vocativeuttararūpa uttararūpe uttararūpāṇi
Accusativeuttararūpam uttararūpe uttararūpāṇi
Instrumentaluttararūpeṇa uttararūpābhyām uttararūpaiḥ
Dativeuttararūpāya uttararūpābhyām uttararūpebhyaḥ
Ablativeuttararūpāt uttararūpābhyām uttararūpebhyaḥ
Genitiveuttararūpasya uttararūpayoḥ uttararūpāṇām
Locativeuttararūpe uttararūpayoḥ uttararūpeṣu

Compound uttararūpa -

Adverb -uttararūpam -uttararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria