सुबन्तावली ?उत्तररूप

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तररूपम् उत्तररूपे उत्तररूपाणि
सम्बोधनम्उत्तररूप उत्तररूपे उत्तररूपाणि
द्वितीयाउत्तररूपम् उत्तररूपे उत्तररूपाणि
तृतीयाउत्तररूपेण उत्तररूपाभ्याम् उत्तररूपैः
चतुर्थीउत्तररूपाय उत्तररूपाभ्याम् उत्तररूपेभ्यः
पञ्चमीउत्तररूपात् उत्तररूपाभ्याम् उत्तररूपेभ्यः
षष्ठीउत्तररूपस्य उत्तररूपयोः उत्तररूपाणाम्
सप्तमीउत्तररूपे उत्तररूपयोः उत्तररूपेषु

समास उत्तररूप

अव्यय ॰उत्तररूपम् ॰उत्तररूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria