Declension table of uttaraproṣṭhapadā

Deva

FeminineSingularDualPlural
Nominativeuttaraproṣṭhapadā uttaraproṣṭhapade uttaraproṣṭhapadāḥ
Vocativeuttaraproṣṭhapade uttaraproṣṭhapade uttaraproṣṭhapadāḥ
Accusativeuttaraproṣṭhapadām uttaraproṣṭhapade uttaraproṣṭhapadāḥ
Instrumentaluttaraproṣṭhapadayā uttaraproṣṭhapadābhyām uttaraproṣṭhapadābhiḥ
Dativeuttaraproṣṭhapadāyai uttaraproṣṭhapadābhyām uttaraproṣṭhapadābhyaḥ
Ablativeuttaraproṣṭhapadāyāḥ uttaraproṣṭhapadābhyām uttaraproṣṭhapadābhyaḥ
Genitiveuttaraproṣṭhapadāyāḥ uttaraproṣṭhapadayoḥ uttaraproṣṭhapadānām
Locativeuttaraproṣṭhapadāyām uttaraproṣṭhapadayoḥ uttaraproṣṭhapadāsu

Adverb -uttaraproṣṭhapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria