Declension table of ?uttarapratyuttara

Deva

NeuterSingularDualPlural
Nominativeuttarapratyuttaram uttarapratyuttare uttarapratyuttarāṇi
Vocativeuttarapratyuttara uttarapratyuttare uttarapratyuttarāṇi
Accusativeuttarapratyuttaram uttarapratyuttare uttarapratyuttarāṇi
Instrumentaluttarapratyuttareṇa uttarapratyuttarābhyām uttarapratyuttaraiḥ
Dativeuttarapratyuttarāya uttarapratyuttarābhyām uttarapratyuttarebhyaḥ
Ablativeuttarapratyuttarāt uttarapratyuttarābhyām uttarapratyuttarebhyaḥ
Genitiveuttarapratyuttarasya uttarapratyuttarayoḥ uttarapratyuttarāṇām
Locativeuttarapratyuttare uttarapratyuttarayoḥ uttarapratyuttareṣu

Compound uttarapratyuttara -

Adverb -uttarapratyuttaram -uttarapratyuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria