सुबन्तावली ?उत्तरप्रत्युत्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरप्रत्युत्तरम् उत्तरप्रत्युत्तरे उत्तरप्रत्युत्तराणि
सम्बोधनम्उत्तरप्रत्युत्तर उत्तरप्रत्युत्तरे उत्तरप्रत्युत्तराणि
द्वितीयाउत्तरप्रत्युत्तरम् उत्तरप्रत्युत्तरे उत्तरप्रत्युत्तराणि
तृतीयाउत्तरप्रत्युत्तरेण उत्तरप्रत्युत्तराभ्याम् उत्तरप्रत्युत्तरैः
चतुर्थीउत्तरप्रत्युत्तराय उत्तरप्रत्युत्तराभ्याम् उत्तरप्रत्युत्तरेभ्यः
पञ्चमीउत्तरप्रत्युत्तरात् उत्तरप्रत्युत्तराभ्याम् उत्तरप्रत्युत्तरेभ्यः
षष्ठीउत्तरप्रत्युत्तरस्य उत्तरप्रत्युत्तरयोः उत्तरप्रत्युत्तराणाम्
सप्तमीउत्तरप्रत्युत्तरे उत्तरप्रत्युत्तरयोः उत्तरप्रत्युत्तरेषु

समास उत्तरप्रत्युत्तर

अव्यय ॰उत्तरप्रत्युत्तरम् ॰उत्तरप्रत्युत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria