Declension table of uttarapaścima

Deva

NeuterSingularDualPlural
Nominativeuttarapaścimam uttarapaścime uttarapaścimāni
Vocativeuttarapaścima uttarapaścime uttarapaścimāni
Accusativeuttarapaścimam uttarapaścime uttarapaścimāni
Instrumentaluttarapaścimena uttarapaścimābhyām uttarapaścimaiḥ
Dativeuttarapaścimāya uttarapaścimābhyām uttarapaścimebhyaḥ
Ablativeuttarapaścimāt uttarapaścimābhyām uttarapaścimebhyaḥ
Genitiveuttarapaścimasya uttarapaścimayoḥ uttarapaścimānām
Locativeuttarapaścime uttarapaścimayoḥ uttarapaścimeṣu

Compound uttarapaścima -

Adverb -uttarapaścimam -uttarapaścimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria