Declension table of uttarapaścima

Deva

MasculineSingularDualPlural
Nominativeuttarapaścimaḥ uttarapaścimau uttarapaścimāḥ
Vocativeuttarapaścima uttarapaścimau uttarapaścimāḥ
Accusativeuttarapaścimam uttarapaścimau uttarapaścimān
Instrumentaluttarapaścimena uttarapaścimābhyām uttarapaścimaiḥ uttarapaścimebhiḥ
Dativeuttarapaścimāya uttarapaścimābhyām uttarapaścimebhyaḥ
Ablativeuttarapaścimāt uttarapaścimābhyām uttarapaścimebhyaḥ
Genitiveuttarapaścimasya uttarapaścimayoḥ uttarapaścimānām
Locativeuttarapaścime uttarapaścimayoḥ uttarapaścimeṣu

Compound uttarapaścima -

Adverb -uttarapaścimam -uttarapaścimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria