Declension table of uttaramīmāṃsā

Deva

FeminineSingularDualPlural
Nominativeuttaramīmāṃsā uttaramīmāṃse uttaramīmāṃsāḥ
Vocativeuttaramīmāṃse uttaramīmāṃse uttaramīmāṃsāḥ
Accusativeuttaramīmāṃsām uttaramīmāṃse uttaramīmāṃsāḥ
Instrumentaluttaramīmāṃsayā uttaramīmāṃsābhyām uttaramīmāṃsābhiḥ
Dativeuttaramīmāṃsāyai uttaramīmāṃsābhyām uttaramīmāṃsābhyaḥ
Ablativeuttaramīmāṃsāyāḥ uttaramīmāṃsābhyām uttaramīmāṃsābhyaḥ
Genitiveuttaramīmāṃsāyāḥ uttaramīmāṃsayoḥ uttaramīmāṃsānām
Locativeuttaramīmāṃsāyām uttaramīmāṃsayoḥ uttaramīmāṃsāsu

Adverb -uttaramīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria