Declension table of ?uttaraloman

Deva

MasculineSingularDualPlural
Nominativeuttaralomā uttaralomānau uttaralomānaḥ
Vocativeuttaraloman uttaralomānau uttaralomānaḥ
Accusativeuttaralomānam uttaralomānau uttaralomnaḥ
Instrumentaluttaralomnā uttaralomabhyām uttaralomabhiḥ
Dativeuttaralomne uttaralomabhyām uttaralomabhyaḥ
Ablativeuttaralomnaḥ uttaralomabhyām uttaralomabhyaḥ
Genitiveuttaralomnaḥ uttaralomnoḥ uttaralomnām
Locativeuttaralomni uttaralomani uttaralomnoḥ uttaralomasu

Compound uttaraloma -

Adverb -uttaralomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria