सुबन्तावली ?उत्तरलोमन्

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरलोमा उत्तरलोमानौ उत्तरलोमानः
सम्बोधनम्उत्तरलोमन् उत्तरलोमानौ उत्तरलोमानः
द्वितीयाउत्तरलोमानम् उत्तरलोमानौ उत्तरलोम्नः
तृतीयाउत्तरलोम्ना उत्तरलोमभ्याम् उत्तरलोमभिः
चतुर्थीउत्तरलोम्ने उत्तरलोमभ्याम् उत्तरलोमभ्यः
पञ्चमीउत्तरलोम्नः उत्तरलोमभ्याम् उत्तरलोमभ्यः
षष्ठीउत्तरलोम्नः उत्तरलोम्नोः उत्तरलोम्नाम्
सप्तमीउत्तरलोम्नि उत्तरलोमनि उत्तरलोम्नोः उत्तरलोमसु

समास उत्तरलोम

अव्यय ॰उत्तरलोमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria