Declension table of ?uttaralakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeuttaralakṣaṇā uttaralakṣaṇe uttaralakṣaṇāḥ
Vocativeuttaralakṣaṇe uttaralakṣaṇe uttaralakṣaṇāḥ
Accusativeuttaralakṣaṇām uttaralakṣaṇe uttaralakṣaṇāḥ
Instrumentaluttaralakṣaṇayā uttaralakṣaṇābhyām uttaralakṣaṇābhiḥ
Dativeuttaralakṣaṇāyai uttaralakṣaṇābhyām uttaralakṣaṇābhyaḥ
Ablativeuttaralakṣaṇāyāḥ uttaralakṣaṇābhyām uttaralakṣaṇābhyaḥ
Genitiveuttaralakṣaṇāyāḥ uttaralakṣaṇayoḥ uttaralakṣaṇānām
Locativeuttaralakṣaṇāyām uttaralakṣaṇayoḥ uttaralakṣaṇāsu

Adverb -uttaralakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria