सुबन्तावली ?उत्तरलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरलक्षणा उत्तरलक्षणे उत्तरलक्षणाः
सम्बोधनम्उत्तरलक्षणे उत्तरलक्षणे उत्तरलक्षणाः
द्वितीयाउत्तरलक्षणाम् उत्तरलक्षणे उत्तरलक्षणाः
तृतीयाउत्तरलक्षणया उत्तरलक्षणाभ्याम् उत्तरलक्षणाभिः
चतुर्थीउत्तरलक्षणायै उत्तरलक्षणाभ्याम् उत्तरलक्षणाभ्यः
पञ्चमीउत्तरलक्षणायाः उत्तरलक्षणाभ्याम् उत्तरलक्षणाभ्यः
षष्ठीउत्तरलक्षणायाः उत्तरलक्षणयोः उत्तरलक्षणानाम्
सप्तमीउत्तरलक्षणायाम् उत्तरलक्षणयोः उत्तरलक्षणासु

अव्यय ॰उत्तरलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria