Declension table of ?uttarala

Deva

MasculineSingularDualPlural
Nominativeuttaralaḥ uttaralau uttaralāḥ
Vocativeuttarala uttaralau uttaralāḥ
Accusativeuttaralam uttaralau uttaralān
Instrumentaluttaralena uttaralābhyām uttaralaiḥ uttaralebhiḥ
Dativeuttaralāya uttaralābhyām uttaralebhyaḥ
Ablativeuttaralāt uttaralābhyām uttaralebhyaḥ
Genitiveuttaralasya uttaralayoḥ uttaralānām
Locativeuttarale uttaralayoḥ uttaraleṣu

Compound uttarala -

Adverb -uttaralam -uttaralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria