सुबन्तावली ?उत्तरल

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरलः उत्तरलौ उत्तरलाः
सम्बोधनम्उत्तरल उत्तरलौ उत्तरलाः
द्वितीयाउत्तरलम् उत्तरलौ उत्तरलान्
तृतीयाउत्तरलेन उत्तरलाभ्याम् उत्तरलैः उत्तरलेभिः
चतुर्थीउत्तरलाय उत्तरलाभ्याम् उत्तरलेभ्यः
पञ्चमीउत्तरलात् उत्तरलाभ्याम् उत्तरलेभ्यः
षष्ठीउत्तरलस्य उत्तरलयोः उत्तरलानाम्
सप्तमीउत्तरले उत्तरलयोः उत्तरलेषु

समास उत्तरल

अव्यय ॰उत्तरलम् ॰उत्तरलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria