Declension table of uttarakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeuttarakāṇḍam uttarakāṇḍe uttarakāṇḍāni
Vocativeuttarakāṇḍa uttarakāṇḍe uttarakāṇḍāni
Accusativeuttarakāṇḍam uttarakāṇḍe uttarakāṇḍāni
Instrumentaluttarakāṇḍena uttarakāṇḍābhyām uttarakāṇḍaiḥ
Dativeuttarakāṇḍāya uttarakāṇḍābhyām uttarakāṇḍebhyaḥ
Ablativeuttarakāṇḍāt uttarakāṇḍābhyām uttarakāṇḍebhyaḥ
Genitiveuttarakāṇḍasya uttarakāṇḍayoḥ uttarakāṇḍānām
Locativeuttarakāṇḍe uttarakāṇḍayoḥ uttarakāṇḍeṣu

Compound uttarakāṇḍa -

Adverb -uttarakāṇḍam -uttarakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria