Declension table of ?uttarajyotiṣa

Deva

NeuterSingularDualPlural
Nominativeuttarajyotiṣam uttarajyotiṣe uttarajyotiṣāṇi
Vocativeuttarajyotiṣa uttarajyotiṣe uttarajyotiṣāṇi
Accusativeuttarajyotiṣam uttarajyotiṣe uttarajyotiṣāṇi
Instrumentaluttarajyotiṣeṇa uttarajyotiṣābhyām uttarajyotiṣaiḥ
Dativeuttarajyotiṣāya uttarajyotiṣābhyām uttarajyotiṣebhyaḥ
Ablativeuttarajyotiṣāt uttarajyotiṣābhyām uttarajyotiṣebhyaḥ
Genitiveuttarajyotiṣasya uttarajyotiṣayoḥ uttarajyotiṣāṇām
Locativeuttarajyotiṣe uttarajyotiṣayoḥ uttarajyotiṣeṣu

Compound uttarajyotiṣa -

Adverb -uttarajyotiṣam -uttarajyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria