सुबन्तावली ?उत्तरज्योतिष

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरज्योतिषम् उत्तरज्योतिषे उत्तरज्योतिषाणि
सम्बोधनम्उत्तरज्योतिष उत्तरज्योतिषे उत्तरज्योतिषाणि
द्वितीयाउत्तरज्योतिषम् उत्तरज्योतिषे उत्तरज्योतिषाणि
तृतीयाउत्तरज्योतिषेण उत्तरज्योतिषाभ्याम् उत्तरज्योतिषैः
चतुर्थीउत्तरज्योतिषाय उत्तरज्योतिषाभ्याम् उत्तरज्योतिषेभ्यः
पञ्चमीउत्तरज्योतिषात् उत्तरज्योतिषाभ्याम् उत्तरज्योतिषेभ्यः
षष्ठीउत्तरज्योतिषस्य उत्तरज्योतिषयोः उत्तरज्योतिषाणाम्
सप्तमीउत्तरज्योतिषे उत्तरज्योतिषयोः उत्तरज्योतिषेषु

समास उत्तरज्योतिष

अव्यय ॰उत्तरज्योतिषम् ॰उत्तरज्योतिषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria