Declension table of ?uttarajā

Deva

FeminineSingularDualPlural
Nominativeuttarajā uttaraje uttarajāḥ
Vocativeuttaraje uttaraje uttarajāḥ
Accusativeuttarajām uttaraje uttarajāḥ
Instrumentaluttarajayā uttarajābhyām uttarajābhiḥ
Dativeuttarajāyai uttarajābhyām uttarajābhyaḥ
Ablativeuttarajāyāḥ uttarajābhyām uttarajābhyaḥ
Genitiveuttarajāyāḥ uttarajayoḥ uttarajānām
Locativeuttarajāyām uttarajayoḥ uttarajāsu

Adverb -uttarajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria