सुबन्तावली ?उत्तरजा

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरजा उत्तरजे उत्तरजाः
सम्बोधनम्उत्तरजे उत्तरजे उत्तरजाः
द्वितीयाउत्तरजाम् उत्तरजे उत्तरजाः
तृतीयाउत्तरजया उत्तरजाभ्याम् उत्तरजाभिः
चतुर्थीउत्तरजायै उत्तरजाभ्याम् उत्तरजाभ्यः
पञ्चमीउत्तरजायाः उत्तरजाभ्याम् उत्तरजाभ्यः
षष्ठीउत्तरजायाः उत्तरजयोः उत्तरजानाम्
सप्तमीउत्तरजायाम् उत्तरजयोः उत्तरजासु

अव्यय ॰उत्तरजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria