Declension table of ?uttaracchada

Deva

MasculineSingularDualPlural
Nominativeuttaracchadaḥ uttaracchadau uttaracchadāḥ
Vocativeuttaracchada uttaracchadau uttaracchadāḥ
Accusativeuttaracchadam uttaracchadau uttaracchadān
Instrumentaluttaracchadena uttaracchadābhyām uttaracchadaiḥ uttaracchadebhiḥ
Dativeuttaracchadāya uttaracchadābhyām uttaracchadebhyaḥ
Ablativeuttaracchadāt uttaracchadābhyām uttaracchadebhyaḥ
Genitiveuttaracchadasya uttaracchadayoḥ uttaracchadānām
Locativeuttaracchade uttaracchadayoḥ uttaracchadeṣu

Compound uttaracchada -

Adverb -uttaracchadam -uttaracchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria