सुबन्तावली ?उत्तरच्छद

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरच्छदः उत्तरच्छदौ उत्तरच्छदाः
सम्बोधनम्उत्तरच्छद उत्तरच्छदौ उत्तरच्छदाः
द्वितीयाउत्तरच्छदम् उत्तरच्छदौ उत्तरच्छदान्
तृतीयाउत्तरच्छदेन उत्तरच्छदाभ्याम् उत्तरच्छदैः उत्तरच्छदेभिः
चतुर्थीउत्तरच्छदाय उत्तरच्छदाभ्याम् उत्तरच्छदेभ्यः
पञ्चमीउत्तरच्छदात् उत्तरच्छदाभ्याम् उत्तरच्छदेभ्यः
षष्ठीउत्तरच्छदस्य उत्तरच्छदयोः उत्तरच्छदानाम्
सप्तमीउत्तरच्छदे उत्तरच्छदयोः उत्तरच्छदेषु

समास उत्तरच्छद

अव्यय ॰उत्तरच्छदम् ॰उत्तरच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria