Declension table of uttarāsaṅga

Deva

MasculineSingularDualPlural
Nominativeuttarāsaṅgaḥ uttarāsaṅgau uttarāsaṅgāḥ
Vocativeuttarāsaṅga uttarāsaṅgau uttarāsaṅgāḥ
Accusativeuttarāsaṅgam uttarāsaṅgau uttarāsaṅgān
Instrumentaluttarāsaṅgena uttarāsaṅgābhyām uttarāsaṅgaiḥ uttarāsaṅgebhiḥ
Dativeuttarāsaṅgāya uttarāsaṅgābhyām uttarāsaṅgebhyaḥ
Ablativeuttarāsaṅgāt uttarāsaṅgābhyām uttarāsaṅgebhyaḥ
Genitiveuttarāsaṅgasya uttarāsaṅgayoḥ uttarāsaṅgānām
Locativeuttarāsaṅge uttarāsaṅgayoḥ uttarāsaṅgeṣu

Compound uttarāsaṅga -

Adverb -uttarāsaṅgam -uttarāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria