Declension table of uttarārtha

Deva

NeuterSingularDualPlural
Nominativeuttarārtham uttarārthe uttarārthāni
Vocativeuttarārtha uttarārthe uttarārthāni
Accusativeuttarārtham uttarārthe uttarārthāni
Instrumentaluttarārthena uttarārthābhyām uttarārthaiḥ
Dativeuttarārthāya uttarārthābhyām uttarārthebhyaḥ
Ablativeuttarārthāt uttarārthābhyām uttarārthebhyaḥ
Genitiveuttarārthasya uttarārthayoḥ uttarārthānām
Locativeuttarārthe uttarārthayoḥ uttarārtheṣu

Compound uttarārtha -

Adverb -uttarārtham -uttarārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria