Declension table of uttarārdhya

Deva

NeuterSingularDualPlural
Nominativeuttarārdhyam uttarārdhye uttarārdhyāni
Vocativeuttarārdhya uttarārdhye uttarārdhyāni
Accusativeuttarārdhyam uttarārdhye uttarārdhyāni
Instrumentaluttarārdhyena uttarārdhyābhyām uttarārdhyaiḥ
Dativeuttarārdhyāya uttarārdhyābhyām uttarārdhyebhyaḥ
Ablativeuttarārdhyāt uttarārdhyābhyām uttarārdhyebhyaḥ
Genitiveuttarārdhyasya uttarārdhyayoḥ uttarārdhyānām
Locativeuttarārdhye uttarārdhyayoḥ uttarārdhyeṣu

Compound uttarārdhya -

Adverb -uttarārdhyam -uttarārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria