Declension table of uttarārdha

Deva

NeuterSingularDualPlural
Nominativeuttarārdham uttarārdhe uttarārdhāni
Vocativeuttarārdha uttarārdhe uttarārdhāni
Accusativeuttarārdham uttarārdhe uttarārdhāni
Instrumentaluttarārdhena uttarārdhābhyām uttarārdhaiḥ
Dativeuttarārdhāya uttarārdhābhyām uttarārdhebhyaḥ
Ablativeuttarārdhāt uttarārdhābhyām uttarārdhebhyaḥ
Genitiveuttarārdhasya uttarārdhayoḥ uttarārdhānām
Locativeuttarārdhe uttarārdhayoḥ uttarārdheṣu

Compound uttarārdha -

Adverb -uttarārdham -uttarārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria