Declension table of uttarāpatha

Deva

MasculineSingularDualPlural
Nominativeuttarāpathaḥ uttarāpathau uttarāpathāḥ
Vocativeuttarāpatha uttarāpathau uttarāpathāḥ
Accusativeuttarāpatham uttarāpathau uttarāpathān
Instrumentaluttarāpathena uttarāpathābhyām uttarāpathaiḥ uttarāpathebhiḥ
Dativeuttarāpathāya uttarāpathābhyām uttarāpathebhyaḥ
Ablativeuttarāpathāt uttarāpathābhyām uttarāpathebhyaḥ
Genitiveuttarāpathasya uttarāpathayoḥ uttarāpathānām
Locativeuttarāpathe uttarāpathayoḥ uttarāpatheṣu

Compound uttarāpatha -

Adverb -uttarāpatham -uttarāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria