Declension table of uttarāṅga

Deva

NeuterSingularDualPlural
Nominativeuttarāṅgam uttarāṅge uttarāṅgāṇi
Vocativeuttarāṅga uttarāṅge uttarāṅgāṇi
Accusativeuttarāṅgam uttarāṅge uttarāṅgāṇi
Instrumentaluttarāṅgeṇa uttarāṅgābhyām uttarāṅgaiḥ
Dativeuttarāṅgāya uttarāṅgābhyām uttarāṅgebhyaḥ
Ablativeuttarāṅgāt uttarāṅgābhyām uttarāṅgebhyaḥ
Genitiveuttarāṅgasya uttarāṅgayoḥ uttarāṅgāṇām
Locativeuttarāṅge uttarāṅgayoḥ uttarāṅgeṣu

Compound uttarāṅga -

Adverb -uttarāṅgam -uttarāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria