Declension table of ?uttarādharavivara

Deva

NeuterSingularDualPlural
Nominativeuttarādharavivaram uttarādharavivare uttarādharavivarāṇi
Vocativeuttarādharavivara uttarādharavivare uttarādharavivarāṇi
Accusativeuttarādharavivaram uttarādharavivare uttarādharavivarāṇi
Instrumentaluttarādharavivareṇa uttarādharavivarābhyām uttarādharavivaraiḥ
Dativeuttarādharavivarāya uttarādharavivarābhyām uttarādharavivarebhyaḥ
Ablativeuttarādharavivarāt uttarādharavivarābhyām uttarādharavivarebhyaḥ
Genitiveuttarādharavivarasya uttarādharavivarayoḥ uttarādharavivarāṇām
Locativeuttarādharavivare uttarādharavivarayoḥ uttarādharavivareṣu

Compound uttarādharavivara -

Adverb -uttarādharavivaram -uttarādharavivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria