सुबन्तावली ?उत्तराधरविवर

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तराधरविवरम् उत्तराधरविवरे उत्तराधरविवराणि
सम्बोधनम्उत्तराधरविवर उत्तराधरविवरे उत्तराधरविवराणि
द्वितीयाउत्तराधरविवरम् उत्तराधरविवरे उत्तराधरविवराणि
तृतीयाउत्तराधरविवरेण उत्तराधरविवराभ्याम् उत्तराधरविवरैः
चतुर्थीउत्तराधरविवराय उत्तराधरविवराभ्याम् उत्तराधरविवरेभ्यः
पञ्चमीउत्तराधरविवरात् उत्तराधरविवराभ्याम् उत्तराधरविवरेभ्यः
षष्ठीउत्तराधरविवरस्य उत्तराधरविवरयोः उत्तराधरविवराणाम्
सप्तमीउत्तराधरविवरे उत्तराधरविवरयोः उत्तराधरविवरेषु

समास उत्तराधरविवर

अव्यय ॰उत्तराधरविवरम् ॰उत्तराधरविवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria