Declension table of ?uttambhitavya

Deva

MasculineSingularDualPlural
Nominativeuttambhitavyaḥ uttambhitavyau uttambhitavyāḥ
Vocativeuttambhitavya uttambhitavyau uttambhitavyāḥ
Accusativeuttambhitavyam uttambhitavyau uttambhitavyān
Instrumentaluttambhitavyena uttambhitavyābhyām uttambhitavyaiḥ uttambhitavyebhiḥ
Dativeuttambhitavyāya uttambhitavyābhyām uttambhitavyebhyaḥ
Ablativeuttambhitavyāt uttambhitavyābhyām uttambhitavyebhyaḥ
Genitiveuttambhitavyasya uttambhitavyayoḥ uttambhitavyānām
Locativeuttambhitavye uttambhitavyayoḥ uttambhitavyeṣu

Compound uttambhitavya -

Adverb -uttambhitavyam -uttambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria