सुबन्तावली ?उत्तम्भितव्य

Roma

पुमान्एकद्विबहु
प्रथमाउत्तम्भितव्यः उत्तम्भितव्यौ उत्तम्भितव्याः
सम्बोधनम्उत्तम्भितव्य उत्तम्भितव्यौ उत्तम्भितव्याः
द्वितीयाउत्तम्भितव्यम् उत्तम्भितव्यौ उत्तम्भितव्यान्
तृतीयाउत्तम्भितव्येन उत्तम्भितव्याभ्याम् उत्तम्भितव्यैः उत्तम्भितव्येभिः
चतुर्थीउत्तम्भितव्याय उत्तम्भितव्याभ्याम् उत्तम्भितव्येभ्यः
पञ्चमीउत्तम्भितव्यात् उत्तम्भितव्याभ्याम् उत्तम्भितव्येभ्यः
षष्ठीउत्तम्भितव्यस्य उत्तम्भितव्ययोः उत्तम्भितव्यानाम्
सप्तमीउत्तम्भितव्ये उत्तम्भितव्ययोः उत्तम्भितव्येषु

समास उत्तम्भितव्य

अव्यय ॰उत्तम्भितव्यम् ॰उत्तम्भितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria