Declension table of uttama

Deva

NeuterSingularDualPlural
Nominativeuttamam uttame uttamāni
Vocativeuttama uttame uttamāni
Accusativeuttamam uttame uttamāni
Instrumentaluttamena uttamābhyām uttamaiḥ
Dativeuttamāya uttamābhyām uttamebhyaḥ
Ablativeuttamāt uttamābhyām uttamebhyaḥ
Genitiveuttamasya uttamayoḥ uttamānām
Locativeuttame uttamayoḥ uttameṣu

Compound uttama -

Adverb -uttamam -uttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria