Declension table of uttabhita

Deva

NeuterSingularDualPlural
Nominativeuttabhitam uttabhite uttabhitāni
Vocativeuttabhita uttabhite uttabhitāni
Accusativeuttabhitam uttabhite uttabhitāni
Instrumentaluttabhitena uttabhitābhyām uttabhitaiḥ
Dativeuttabhitāya uttabhitābhyām uttabhitebhyaḥ
Ablativeuttabhitāt uttabhitābhyām uttabhitebhyaḥ
Genitiveuttabhitasya uttabhitayoḥ uttabhitānām
Locativeuttabhite uttabhitayoḥ uttabhiteṣu

Compound uttabhita -

Adverb -uttabhitam -uttabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria