Declension table of uttārya

Deva

NeuterSingularDualPlural
Nominativeuttāryam uttārye uttāryāṇi
Vocativeuttārya uttārye uttāryāṇi
Accusativeuttāryam uttārye uttāryāṇi
Instrumentaluttāryeṇa uttāryābhyām uttāryaiḥ
Dativeuttāryāya uttāryābhyām uttāryebhyaḥ
Ablativeuttāryāt uttāryābhyām uttāryebhyaḥ
Genitiveuttāryasya uttāryayoḥ uttāryāṇām
Locativeuttārye uttāryayoḥ uttāryeṣu

Compound uttārya -

Adverb -uttāryam -uttāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria