Declension table of uttāraṇa

Deva

MasculineSingularDualPlural
Nominativeuttāraṇaḥ uttāraṇau uttāraṇāḥ
Vocativeuttāraṇa uttāraṇau uttāraṇāḥ
Accusativeuttāraṇam uttāraṇau uttāraṇān
Instrumentaluttāraṇena uttāraṇābhyām uttāraṇaiḥ uttāraṇebhiḥ
Dativeuttāraṇāya uttāraṇābhyām uttāraṇebhyaḥ
Ablativeuttāraṇāt uttāraṇābhyām uttāraṇebhyaḥ
Genitiveuttāraṇasya uttāraṇayoḥ uttāraṇānām
Locativeuttāraṇe uttāraṇayoḥ uttāraṇeṣu

Compound uttāraṇa -

Adverb -uttāraṇam -uttāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria