Declension table of ?uttānarecita

Deva

MasculineSingularDualPlural
Nominativeuttānarecitaḥ uttānarecitau uttānarecitāḥ
Vocativeuttānarecita uttānarecitau uttānarecitāḥ
Accusativeuttānarecitam uttānarecitau uttānarecitān
Instrumentaluttānarecitena uttānarecitābhyām uttānarecitaiḥ uttānarecitebhiḥ
Dativeuttānarecitāya uttānarecitābhyām uttānarecitebhyaḥ
Ablativeuttānarecitāt uttānarecitābhyām uttānarecitebhyaḥ
Genitiveuttānarecitasya uttānarecitayoḥ uttānarecitānām
Locativeuttānarecite uttānarecitayoḥ uttānareciteṣu

Compound uttānarecita -

Adverb -uttānarecitam -uttānarecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria