सुबन्तावली ?उत्तानरेचित

Roma

पुमान्एकद्विबहु
प्रथमाउत्तानरेचितः उत्तानरेचितौ उत्तानरेचिताः
सम्बोधनम्उत्तानरेचित उत्तानरेचितौ उत्तानरेचिताः
द्वितीयाउत्तानरेचितम् उत्तानरेचितौ उत्तानरेचितान्
तृतीयाउत्तानरेचितेन उत्तानरेचिताभ्याम् उत्तानरेचितैः उत्तानरेचितेभिः
चतुर्थीउत्तानरेचिताय उत्तानरेचिताभ्याम् उत्तानरेचितेभ्यः
पञ्चमीउत्तानरेचितात् उत्तानरेचिताभ्याम् उत्तानरेचितेभ्यः
षष्ठीउत्तानरेचितस्य उत्तानरेचितयोः उत्तानरेचितानाम्
सप्तमीउत्तानरेचिते उत्तानरेचितयोः उत्तानरेचितेषु

समास उत्तानरेचित

अव्यय ॰उत्तानरेचितम् ॰उत्तानरेचितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria