Declension table of ?uttānaparṇaka

Deva

MasculineSingularDualPlural
Nominativeuttānaparṇakaḥ uttānaparṇakau uttānaparṇakāḥ
Vocativeuttānaparṇaka uttānaparṇakau uttānaparṇakāḥ
Accusativeuttānaparṇakam uttānaparṇakau uttānaparṇakān
Instrumentaluttānaparṇakena uttānaparṇakābhyām uttānaparṇakaiḥ uttānaparṇakebhiḥ
Dativeuttānaparṇakāya uttānaparṇakābhyām uttānaparṇakebhyaḥ
Ablativeuttānaparṇakāt uttānaparṇakābhyām uttānaparṇakebhyaḥ
Genitiveuttānaparṇakasya uttānaparṇakayoḥ uttānaparṇakānām
Locativeuttānaparṇake uttānaparṇakayoḥ uttānaparṇakeṣu

Compound uttānaparṇaka -

Adverb -uttānaparṇakam -uttānaparṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria