सुबन्तावली ?उत्तानपर्णक

Roma

पुमान्एकद्विबहु
प्रथमाउत्तानपर्णकः उत्तानपर्णकौ उत्तानपर्णकाः
सम्बोधनम्उत्तानपर्णक उत्तानपर्णकौ उत्तानपर्णकाः
द्वितीयाउत्तानपर्णकम् उत्तानपर्णकौ उत्तानपर्णकान्
तृतीयाउत्तानपर्णकेन उत्तानपर्णकाभ्याम् उत्तानपर्णकैः उत्तानपर्णकेभिः
चतुर्थीउत्तानपर्णकाय उत्तानपर्णकाभ्याम् उत्तानपर्णकेभ्यः
पञ्चमीउत्तानपर्णकात् उत्तानपर्णकाभ्याम् उत्तानपर्णकेभ्यः
षष्ठीउत्तानपर्णकस्य उत्तानपर्णकयोः उत्तानपर्णकानाम्
सप्तमीउत्तानपर्णके उत्तानपर्णकयोः उत्तानपर्णकेषु

समास उत्तानपर्णक

अव्यय ॰उत्तानपर्णकम् ॰उत्तानपर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria