Declension table of ?utsraṣṭavya

Deva

MasculineSingularDualPlural
Nominativeutsraṣṭavyaḥ utsraṣṭavyau utsraṣṭavyāḥ
Vocativeutsraṣṭavya utsraṣṭavyau utsraṣṭavyāḥ
Accusativeutsraṣṭavyam utsraṣṭavyau utsraṣṭavyān
Instrumentalutsraṣṭavyena utsraṣṭavyābhyām utsraṣṭavyaiḥ utsraṣṭavyebhiḥ
Dativeutsraṣṭavyāya utsraṣṭavyābhyām utsraṣṭavyebhyaḥ
Ablativeutsraṣṭavyāt utsraṣṭavyābhyām utsraṣṭavyebhyaḥ
Genitiveutsraṣṭavyasya utsraṣṭavyayoḥ utsraṣṭavyānām
Locativeutsraṣṭavye utsraṣṭavyayoḥ utsraṣṭavyeṣu

Compound utsraṣṭavya -

Adverb -utsraṣṭavyam -utsraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria