सुबन्तावली ?उत्स्रष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमाउत्स्रष्टव्यः उत्स्रष्टव्यौ उत्स्रष्टव्याः
सम्बोधनम्उत्स्रष्टव्य उत्स्रष्टव्यौ उत्स्रष्टव्याः
द्वितीयाउत्स्रष्टव्यम् उत्स्रष्टव्यौ उत्स्रष्टव्यान्
तृतीयाउत्स्रष्टव्येन उत्स्रष्टव्याभ्याम् उत्स्रष्टव्यैः उत्स्रष्टव्येभिः
चतुर्थीउत्स्रष्टव्याय उत्स्रष्टव्याभ्याम् उत्स्रष्टव्येभ्यः
पञ्चमीउत्स्रष्टव्यात् उत्स्रष्टव्याभ्याम् उत्स्रष्टव्येभ्यः
षष्ठीउत्स्रष्टव्यस्य उत्स्रष्टव्ययोः उत्स्रष्टव्यानाम्
सप्तमीउत्स्रष्टव्ये उत्स्रष्टव्ययोः उत्स्रष्टव्येषु

समास उत्स्रष्टव्य

अव्यय ॰उत्स्रष्टव्यम् ॰उत्स्रष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria