Declension table of ?utsavasaṅketa

Deva

MasculineSingularDualPlural
Nominativeutsavasaṅketaḥ utsavasaṅketau utsavasaṅketāḥ
Vocativeutsavasaṅketa utsavasaṅketau utsavasaṅketāḥ
Accusativeutsavasaṅketam utsavasaṅketau utsavasaṅketān
Instrumentalutsavasaṅketena utsavasaṅketābhyām utsavasaṅketaiḥ utsavasaṅketebhiḥ
Dativeutsavasaṅketāya utsavasaṅketābhyām utsavasaṅketebhyaḥ
Ablativeutsavasaṅketāt utsavasaṅketābhyām utsavasaṅketebhyaḥ
Genitiveutsavasaṅketasya utsavasaṅketayoḥ utsavasaṅketānām
Locativeutsavasaṅkete utsavasaṅketayoḥ utsavasaṅketeṣu

Compound utsavasaṅketa -

Adverb -utsavasaṅketam -utsavasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria